Original

स च राजा महावीर्यः पूजितो बभ्रुवाहनः ।धृतराष्ट्रं महीपालमुपतस्थे यथाविधि ॥ ५ ॥

Segmented

स च राजा महा-वीर्यः पूजितो बभ्रुवाहनः धृतराष्ट्रम् महीपालम् उपतस्थे यथाविधि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
महीपालम् महीपाल pos=n,g=m,c=2,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
यथाविधि यथाविधि pos=i