Original

ऊषतुस्तत्र ते देव्यौ महार्हशयनासने ।सुपूजिते स्वयं कुन्त्या पार्थस्य प्रियकाम्यया ॥ ४ ॥

Segmented

ऊषतुः तत्र ते देव्यौ महार्ह-शयन-आसने सु पूजिते स्वयम् कुन्त्या पार्थस्य प्रिय-काम्या

Analysis

Word Lemma Parse
ऊषतुः वस् pos=v,p=3,n=d,l=lit
तत्र तत्र pos=i
ते तद् pos=n,g=f,c=1,n=d
देव्यौ देवी pos=n,g=f,c=1,n=d
महार्ह महार्ह pos=a,comp=y
शयन शयन pos=n,comp=y
आसने आसन pos=n,g=f,c=1,n=d
सु सु pos=i
पूजिते पूजय् pos=va,g=f,c=1,n=d,f=part
स्वयम् स्वयम् pos=i
कुन्त्या कुन्ती pos=n,g=f,c=3,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s