Original

गन्धर्वा गीतकुशला नृत्तेषु च विशारदाः ।रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेष्वथ ॥ ३९ ॥

Segmented

गन्धर्वा गीत-कुशलाः नृत्तेषु च विशारदाः रमयन्ति स्म तान् विप्रान् यज्ञ-कर्म-अन्तरेषु अथ

Analysis

Word Lemma Parse
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
गीत गीत pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
नृत्तेषु नृत्त pos=n,g=n,c=7,n=p
pos=i
विशारदाः विशारद pos=a,g=m,c=1,n=p
रमयन्ति रमय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
तान् तद् pos=n,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
यज्ञ यज्ञ pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
अन्तरेषु अन्तर pos=n,g=n,c=7,n=p
अथ अथ pos=i