Original

नारदश्च बभूवात्र तुम्बुरुश्च महाद्युतिः ।विश्वावसुश्चित्रसेनस्तथान्ये गीतकोविदाः ॥ ३८ ॥

Segmented

नारदः च बभूव अत्र तुम्बुरुः च महा-द्युतिः विश्वावसुः चित्रसेनः तथा अन्ये गीत-कोविदाः

Analysis

Word Lemma Parse
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
तुम्बुरुः तुम्बुरु pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
गीत गीत pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p