Original

स किंपुरुषगीतैश्च किंनरैरुपशोभितः ।सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ॥ ३६ ॥

Segmented

स किम्पुरुष-गीतैः च किंनरैः उपशोभितः सिद्ध-विप्र-निवासैः च समन्ताद् अभिसंवृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
किम्पुरुष किम्पुरुष pos=n,comp=y
गीतैः गीत pos=n,g=n,c=3,n=p
pos=i
किंनरैः किंनर pos=n,g=m,c=3,n=p
उपशोभितः उपशोभय् pos=va,g=m,c=1,n=s,f=part
सिद्ध सिद्ध pos=n,comp=y
विप्र विप्र pos=n,comp=y
निवासैः निवास pos=n,g=m,c=3,n=p
pos=i
समन्ताद् समन्तात् pos=i
अभिसंवृतः अभिसंवृ pos=va,g=m,c=1,n=s,f=part