Original

स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसंकुलः ।गन्धर्वगणसंकीर्णः शोभितोऽप्सरसां गणैः ॥ ३५ ॥

Segmented

स यज्ञः शुशुभे तस्य साक्षाद् देव-ऋषि-संकुलः गन्धर्व-गण-संकीर्णः शोभितो ऽप्सरसाम् गणैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
साक्षाद् साक्षात् pos=i
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
संकुलः संकुल pos=a,g=m,c=1,n=s
गन्धर्व गन्धर्व pos=n,comp=y
गण गण pos=n,comp=y
संकीर्णः संकृ pos=va,g=m,c=1,n=s,f=part
शोभितो शोभय् pos=va,g=m,c=1,n=s,f=part
ऽप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
गणैः गण pos=n,g=m,c=3,n=p