Original

यूपेषु नियतं चासीत्पशूनां त्रिशतं तथा ।अश्वरत्नोत्तरं राज्ञः कौन्तेयस्य महात्मनः ॥ ३४ ॥

Segmented

यूपेषु नियतम् च आसीत् पशूनाम् त्रि-शतम् तथा अश्व-रत्न-उत्तरम् राज्ञः कौन्तेयस्य महात्मनः

Analysis

Word Lemma Parse
यूपेषु यूप pos=n,g=m,c=7,n=p
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पशूनाम् पशु pos=n,g=m,c=6,n=p
त्रि त्रि pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तथा तथा pos=i
अश्व अश्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
कौन्तेयस्य कौन्तेय pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s