Original

ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये ।सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि ॥ ३३ ॥

Segmented

ऋषभाः शास्त्र-पठिताः तथा जल-चराः च ये सर्वान् तान् अभ्ययुञ्जन् ते तत्र अग्नि-चय-कर्मणि

Analysis

Word Lemma Parse
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
शास्त्र शास्त्र pos=n,comp=y
पठिताः पठ् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
जल जल pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अभ्ययुञ्जन् अभियुज् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अग्नि अग्नि pos=n,comp=y
चय चय pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s