Original

चतुश्चित्यः स तस्यासीदष्टादशकरात्मकः ।स रुक्मपक्षो निचितस्त्रिगुणो गरुडाकृतिः ॥ ३१ ॥

Segmented

चतुः-चित्यः स तस्य आसीत् अष्टादश-कर-आत्मकः स रुक्म-पक्षः निचितः त्रिगुणः गरुड-आकृतिः

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
चित्यः चित्या pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
अष्टादश अष्टादशन् pos=a,comp=y
कर कर pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रुक्म रुक्म pos=n,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
निचितः निचि pos=va,g=m,c=1,n=s,f=part
त्रिगुणः त्रिगुण pos=a,g=m,c=1,n=s
गरुड गरुड pos=n,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s