Original

इष्टकाः काञ्चनीश्चात्र चयनार्थं कृताभवन् ।शुशुभे चयनं तत्र दक्षस्येव प्रजापतेः ॥ ३० ॥

Segmented

इष्टकाः काञ्चनाः च अत्र चयन-अर्थम् कृताः अभवन् शुशुभे चयनम् तत्र दक्षस्य इव प्रजापतेः

Analysis

Word Lemma Parse
इष्टकाः इष्टका pos=n,g=f,c=2,n=p
काञ्चनाः काञ्चन pos=a,g=f,c=2,n=p
pos=i
अत्र अत्र pos=i
चयन चयन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कृताः कृ pos=va,g=m,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
चयनम् चयन pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
इव इव pos=i
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s