Original

ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च ।द्रौपदी च सुभद्रा च याश्चाप्यन्या ददुः स्त्रियः ॥ ३ ॥

Segmented

ददौ कुन्ती ततस् ताभ्याम् रत्नानि विविधानि च द्रौपदी च सुभद्रा च याः च अपि अन्याः ददुः स्त्रियः

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
ताभ्याम् तद् pos=n,g=f,c=4,n=d
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
pos=i
याः यद् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
ददुः दा pos=v,p=3,n=p,l=lit
स्त्रियः स्त्री pos=n,g=f,c=1,n=p