Original

ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः ।नरेन्द्राभिगता देवान्यथा सप्तर्षयो दिवि ॥ २९ ॥

Segmented

ते व्यराजन्त राज-ऋषे वासोभिः उपशोभिताः नरेन्द्र-अभिगताः देवान् यथा सप्तर्षयो दिवि

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
व्यराजन्त विराज् pos=v,p=3,n=p,l=lan
राज राजन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
वासोभिः वासस् pos=n,g=n,c=3,n=p
उपशोभिताः उपशोभय् pos=va,g=m,c=1,n=p,f=part
नरेन्द्र नरेन्द्र pos=n,comp=y
अभिगताः अभिगम् pos=va,g=m,c=1,n=p,f=part
देवान् देव pos=n,g=m,c=2,n=p
यथा यथा pos=i
सप्तर्षयो सप्तर्षि pos=n,g=m,c=1,n=p
दिवि दिव् pos=n,g=,c=7,n=s