Original

शोभार्थं चापरान्यूपान्काञ्चनान्पुरुषर्षभ ।स भीमः कारयामास धर्मराजस्य शासनात् ॥ २८ ॥

Segmented

शोभा-अर्थम् च अपरान् यूपान् काञ्चनान् पुरुष-ऋषभ स भीमः कारयामास धर्मराजस्य शासनात्

Analysis

Word Lemma Parse
शोभा शोभा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
यूपान् यूप pos=n,g=m,c=2,n=p
काञ्चनान् काञ्चन pos=a,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s