Original

ततो यूपोच्छ्रये प्राप्ते षड्बैल्वान्भरतर्षभ ।खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ॥ २६ ॥

Segmented

ततो यूपोच्छ्रये प्राप्ते षड् बैल्वान् भरत-ऋषभ खादिरान् बिल्व-समितान् तावतः सर्व-वर्णिन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
यूपोच्छ्रये यूपोच्छ्रय pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
षड् षष् pos=n,g=m,c=2,n=p
बैल्वान् बैल्व pos=a,g=m,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
खादिरान् खादिर pos=a,g=m,c=2,n=p
बिल्व बिल्व pos=n,comp=y
समितान् समित pos=a,g=m,c=2,n=p
तावतः तावत् pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
वर्णिन् वर्णिन् pos=a,g=m,c=2,n=p