Original

नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः ।नाव्रतो नानुपाध्यायो न च वादाक्षमो द्विजः ॥ २५ ॥

Segmented

न अ षः-अङ्ग-विद् अत्र आसीत् सदस्यः तस्य धीमतः न अव्रतः न अन् उपाध्यायः न च वाद-अक्षमः द्विजः

Analysis

Word Lemma Parse
pos=i
pos=i
षः षष् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सदस्यः सदस्य pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
pos=i
अव्रतः अव्रत pos=a,g=m,c=1,n=s
pos=i
अन् अन् pos=i
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
pos=i
pos=i
वाद वाद pos=n,comp=y
अक्षमः अक्षम pos=a,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s