Original

संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः ।दिवसे दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ॥ २४ ॥

Segmented

संस्तरे कुशलाः च अपि सर्व-कर्माणि याजकाः दिवसे दिवसे चक्रुः यथा शास्त्र-अर्थ-चक्षुषः

Analysis

Word Lemma Parse
संस्तरे संस्तर pos=n,g=m,c=7,n=s
कुशलाः कुशल pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सर्व सर्व pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
याजकाः याजक pos=n,g=m,c=1,n=p
दिवसे दिवस pos=n,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
यथा यथा pos=i
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
चक्षुषः चक्षुस् pos=n,g=m,c=1,n=p