Original

भोजनं भोजनार्थिभ्यो दापयामास नित्यदा ।भीमसेनो महातेजाः सततं राजशासनात् ॥ २३ ॥

Segmented

भोजनम् भोजन-अर्थिभ्यः दापयामास नित्यदा भीमसेनो महा-तेजाः सततम् राज-शासनात्

Analysis

Word Lemma Parse
भोजनम् भोजन pos=n,g=n,c=2,n=s
भोजन भोजन pos=n,comp=y
अर्थिभ्यः अर्थिन् pos=a,g=m,c=4,n=p
दापयामास दापय् pos=v,p=3,n=s,l=lit
नित्यदा नित्यदा pos=i
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
राज राजन् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s