Original

न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह ।क्षुधितो दुःखितो वापि प्राकृतो वापि मानवः ॥ २२ ॥

Segmented

न तत्र कृपणः कश्चिद् न दरिद्रो बभूव ह क्षुधितो दुःखितो वा अपि प्राकृतो वा अपि मानवः

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
कृपणः कृपण pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
दरिद्रो दरिद्र pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
क्षुधितो क्षुध् pos=va,g=m,c=1,n=s,f=part
दुःखितो दुःखित pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
मानवः मानव pos=n,g=m,c=1,n=s