Original

अभिषूय ततो राजन्सोमं सोमपसत्तमाः ।सवनान्यानुपूर्व्येण चक्रुः शास्त्रानुसारिणः ॥ २१ ॥

Segmented

अभिषूय ततो राजन् सोमम् सोमप-सत्तमाः सवनानि आनुपूर्व्येण चक्रुः शास्त्र-अनुसारिन्

Analysis

Word Lemma Parse
अभिषूय अभिषु pos=vi
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
सोमप सोमप pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
सवनानि सवन pos=n,g=n,c=2,n=p
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
शास्त्र शास्त्र pos=n,comp=y
अनुसारिन् अनुसारिन् pos=a,g=m,c=1,n=p