Original

कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः ।चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ॥ २० ॥

Segmented

कृत्वा प्रवर्ग्यम् धर्म-ज्ञाः यथावद् द्विजसत्तमाः चक्रुः ते विधिवद् राजन् तथा एव अभिषवम् द्विजाः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
प्रवर्ग्यम् प्रवर्ग्य pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
यथावद् यथावत् pos=i
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
विधिवद् विधिवत् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
अभिषवम् अभिषव pos=n,g=m,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p