Original

तथा चित्राङ्गदा देवी कौरव्यस्यात्मजापि च ।पृथां कृष्णां च सहिते विनयेनाभिजग्मतुः ।सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः ॥ २ ॥

Segmented

तथा चित्राङ्गदा देवी कौरव्यस्य आत्मजा अपि च पृथाम् कृष्णाम् च सहिते विनयेन अभिजग्मतुः सुभद्राम् च यथान्यायम् याः च अन्याः कुरु-योषितः

Analysis

Word Lemma Parse
तथा तथा pos=i
चित्राङ्गदा चित्राङ्गदा pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
कौरव्यस्य कौरव्य pos=n,g=m,c=6,n=s
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
अपि अपि pos=i
pos=i
पृथाम् पृथा pos=n,g=f,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
pos=i
सहिते सहित pos=a,g=f,c=2,n=d
विनयेन विनय pos=n,g=m,c=3,n=s
अभिजग्मतुः अभिगम् pos=v,p=3,n=d,l=lit
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
pos=i
यथान्यायम् यथान्यायम् pos=i
याः यद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
कुरु कुरु pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p