Original

न तेषां स्खलितं तत्र नासीदपहुतं तथा ।क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ॥ १९ ॥

Segmented

न तेषाम् स्खलितम् तत्र न आसीत् अपहुतम् तथा क्रम-युक्तम् च युक्तम् च चक्रुः तत्र द्विजर्षभाः

Analysis

Word Lemma Parse
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
स्खलितम् स्खलित pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अपहुतम् अपहु pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
क्रम क्रम pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
युक्तम् युक्त pos=a,g=n,c=2,n=s
pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
द्विजर्षभाः द्विजर्षभ pos=n,g=m,c=1,n=p