Original

तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः ।परिक्रमन्तः शास्त्रज्ञा विधिवत्साधुशिक्षिताः ॥ १८ ॥

Segmented

तत्र वेद-विदः राजन् चक्रुः कर्माणि याजकाः परिक्रमन्तः शास्त्र-ज्ञाः विधिवत् साधु-शिक्षिताः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
याजकाः याजक pos=n,g=m,c=1,n=p
परिक्रमन्तः परिक्रम् pos=va,g=m,c=1,n=p,f=part
शास्त्र शास्त्र pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
विधिवत् विधिवत् pos=i
साधु साधु pos=a,comp=y
शिक्षिताः शिक्षय् pos=va,g=m,c=1,n=p,f=part