Original

इत्युक्तः स तु तेजस्वी व्यासेनामिततेजसा ।दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये तदा ।नराधिपः प्रायजत वाजिमेधं महाक्रतुम् ॥ १७ ॥

Segmented

इति उक्तवान् स तु तेजस्वी व्यासेन अमित-तेजसा दीक्षाम् विवेश धर्म-आत्मा वाजिमेध-आप्त्यै तदा नराधिपः प्रायजत वाजिमेधम् महा-क्रतुम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
व्यासेन व्यास pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
दीक्षाम् दीक्षा pos=n,g=f,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वाजिमेध वाजिमेध pos=n,comp=y
आप्त्यै आप्ति pos=n,g=f,c=4,n=s
तदा तदा pos=i
नराधिपः नराधिप pos=n,g=m,c=1,n=s
प्रायजत प्रयज् pos=v,p=3,n=s,l=lan
वाजिमेधम् वाजिमेध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
क्रतुम् क्रतु pos=n,g=m,c=2,n=s