Original

पवित्रं परमं ह्येतत्पावनानां च पावनम् ।यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ॥ १६ ॥

Segmented

पवित्रम् परमम् हि एतत् पावनानाम् च पावनम् यद् अश्वमेध-अवभृथम् प्राप्स्यसे कुरु-नन्दन

Analysis

Word Lemma Parse
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पावनानाम् पावन pos=a,g=n,c=6,n=p
pos=i
पावनम् पावन pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अश्वमेध अश्वमेध pos=n,comp=y
अवभृथम् अवभृथ pos=n,g=m,c=2,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s