Original

त्रीनश्वमेधानत्र त्वं संप्राप्य बहुदक्षिणान् ।ज्ञातिवध्याकृतं पापं प्रहास्यसि नराधिप ॥ १५ ॥

Segmented

त्रीन् अश्वमेधान् अत्र त्वम् सम्प्राप्य बहु-दक्षिणान् ज्ञाति-वध्या-कृतम् पापम् प्रहास्यसि नराधिप

Analysis

Word Lemma Parse
त्रीन् त्रि pos=n,g=m,c=2,n=p
अश्वमेधान् अश्वमेध pos=n,g=m,c=2,n=p
अत्र अत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सम्प्राप्य सम्प्राप् pos=vi
बहु बहु pos=a,comp=y
दक्षिणान् दक्षिणा pos=n,g=m,c=2,n=p
ज्ञाति ज्ञाति pos=n,comp=y
वध्या वध्या pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
प्रहास्यसि प्रहा pos=v,p=2,n=s,l=lrt
नराधिप नराधिप pos=n,g=m,c=8,n=s