Original

एवमेव महाराज दक्षिणां त्रिगुणां कुरु ।त्रित्वं व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ॥ १४ ॥

Segmented

एवम् एव महा-राज दक्षिणाम् त्रिगुणाम् कुरु त्रि-त्वम् व्रजतु ते राजन् ब्राह्मणा हि अत्र कारणम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
त्रिगुणाम् त्रिगुण pos=a,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
त्रि त्रि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
व्रजतु व्रज् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
हि हि pos=i
अत्र अत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s