Original

अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् ।बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ॥ १३ ॥

Segmented

अहीनो नाम राज-इन्द्र क्रतुः ते ऽयम् विकल्पवान् बहु-त्वात् काञ्चनस्य अस्य ख्यातो बहु-सुवर्णकः

Analysis

Word Lemma Parse
अहीनो अहीन pos=a,g=m,c=1,n=s
नाम नाम pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विकल्पवान् विकल्पवत् pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
काञ्चनस्य काञ्चन pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
सुवर्णकः सुवर्णक pos=n,g=m,c=1,n=s