Original

अद्य प्रभृति कौन्तेय यजस्व समयो हि ते ।मुहूर्तो यज्ञियः प्राप्तश्चोदयन्ति च याजकाः ॥ १२ ॥

Segmented

अद्य प्रभृति कौन्तेय यजस्व समयो हि ते मुहूर्तो यज्ञियः प्राप्तः चोदयन्ति च याजकाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यजस्व यज् pos=v,p=2,n=s,l=lot
समयो समय pos=n,g=m,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मुहूर्तो मुहूर्त pos=n,g=m,c=1,n=s
यज्ञियः यज्ञिय pos=a,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
चोदयन्ति चोदय् pos=v,p=3,n=p,l=lat
pos=i
याजकाः याजक pos=n,g=m,c=1,n=p