Original

ततस्तृतीये दिवसे सत्यवत्याः सुतो मुनिः ।युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ॥ ११ ॥

Segmented

ततस् तृतीये दिवसे सत्यवत्याः सुतो मुनिः युधिष्ठिरम् समभ्येत्य वाग्मी वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तृतीये तृतीय pos=a,g=m,c=7,n=s
दिवसे दिवस pos=n,g=m,c=7,n=s
सत्यवत्याः सत्यवती pos=n,g=f,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
समभ्येत्य समभ्ये pos=vi
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan