Original

धर्मराजश्च भीमश्च यमजौ फल्गुनस्तथा ।पृथक्पृथगतीवैनं मानार्हं समपूजयन् ॥ १० ॥

Segmented

धर्मराजः च भीमः च यम-जौ फल्गुनः तथा पृथक् पृथग् अतीव एनम् मान-अर्हम् समपूजयन्

Analysis

Word Lemma Parse
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
यम यम pos=n,comp=y
जौ pos=a,g=m,c=1,n=d
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
तथा तथा pos=i
पृथक् पृथक् pos=i
पृथग् पृथक् pos=i
अतीव अतीव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
मान मान pos=n,comp=y
अर्हम् अर्ह pos=a,g=m,c=2,n=s
समपूजयन् सम्पूजय् pos=v,p=3,n=p,l=lan