Original

इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता ।प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ॥ ९ ॥

Segmented

इति उक्तवान् स कुरुश्रेष्ठः तथ्यम् कृष्णेन धीमता प्रोवाच वृष्णि-शार्दूलम् एवम् एतद् इति प्रभो

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कुरुश्रेष्ठः कुरुश्रेष्ठ pos=n,g=m,c=1,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
वृष्णि वृष्णि pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s