Original

ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते ।न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः ॥ ८ ॥

Segmented

ताभ्याम् स पुरुष-व्याघ्रः नित्यम् अध्वसु युज्यते न हि अन्यत् अनुपश्यामि येन असौ दुःख-भाज् जयः

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=f,c=3,n=d
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
अध्वसु अध्वन् pos=n,g=m,c=7,n=p
युज्यते युज् pos=v,p=3,n=s,l=lat
pos=i
हि हि pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s