Original

न ह्यस्य नृपते किंचिदनिष्टमुपलक्षये ।ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः ॥ ७ ॥

Segmented

न हि अस्य नृपते किंचिद् अनिष्टम् उपलक्षये ऋते पुरुष-सिंहस्य पिण्डिके अस्य अति कायतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अनिष्टम् अनिष्ट pos=a,g=n,c=2,n=s
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat
ऋते ऋते pos=i
पुरुष पुरुष pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
पिण्डिके पिण्डिका pos=n,g=f,c=2,n=d
अस्य इदम् pos=n,g=m,c=6,n=s
अति अति pos=i
कायतः काय pos=n,g=m,c=5,n=s