Original

इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् ।राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ॥ ६ ॥

Segmented

इति उक्तवान् स हृषीकेशो ध्यात्वा सु महत् अन्तरम् राजानम् भोज-राजन्य-वर्धनः विष्णुः अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
हृषीकेशो हृषीकेश pos=n,g=m,c=1,n=s
ध्यात्वा ध्या pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
भोज भोज pos=n,comp=y
राजन्य राजन्य pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan