Original

अतीव दुःखभागी स सततं कुन्तिनन्दनः ।न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन ।श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ॥ ५ ॥

Segmented

अतीव दुःख-भागी स सततम् कुन्ति-नन्दनः न च पश्यामि बीभत्सोः निन्द्यम् गात्रेषु किंचन श्रोतव्यम् चेद् मया एतत् वै तत् मे व्याख्यातुम् अर्हसि

Analysis

Word Lemma Parse
अतीव अतीव pos=i
दुःख दुःख pos=n,comp=y
भागी भागिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
कुन्ति कुन्ति pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
निन्द्यम् निन्द् pos=va,g=n,c=2,n=s,f=krtya
गात्रेषु गात्र pos=n,g=n,c=7,n=p
किंचन कश्चन pos=n,g=n,c=2,n=s
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
चेद् चेद् pos=i
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
व्याख्यातुम् व्याख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat