Original

संचिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः ।किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते ।अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ॥ ४ ॥

Segmented

संचिन्तयामि वार्ष्णेय सदा कुन्ती-सुतम् रहः किम् नु तस्य शरीरे ऽस्ति सर्व-लक्षण-पूजिते अनिष्टम् लक्षणम् कृष्ण येन दुःखानि उपाश्नुते

Analysis

Word Lemma Parse
संचिन्तयामि संचिन्तय् pos=v,p=1,n=s,l=lat
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
सदा सदा pos=i
कुन्ती कुन्ती pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
रहः रहस् pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शरीरे शरीर pos=n,g=n,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
पूजिते पूजय् pos=va,g=n,c=7,n=s,f=part
अनिष्टम् अनिष्ट pos=a,g=n,c=1,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
येन यद् pos=n,g=n,c=3,n=s
दुःखानि दुःख pos=n,g=n,c=2,n=p
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat