Original

मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः ।अतीव विजयो धीमानिति मे दूयते मनः ॥ ३ ॥

Segmented

मद्-निमित्तम् हि स सदा पार्थः सुख-विवर्जितः अतीव विजयो धीमान् इति मे दूयते मनः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part
अतीव अतीव pos=i
विजयो विजय pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
दूयते दु pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s