Original

स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः ।प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ॥ २६ ॥

Segmented

स समेत्य कुरून् सर्वान् सर्वैः तैः अभिनन्दितः प्रविवेश पितामह्याः कुन्त्या भवनम् उत्तमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समेत्य समे pos=vi
कुरून् कुरु pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पितामह्याः पितामही pos=n,g=f,c=6,n=s
कुन्त्या कुन्ती pos=n,g=f,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s