Original

एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः ।मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ॥ २५ ॥

Segmented

एतस्मिन्न् एव काले तु स राजा बभ्रुवाहनः मातृभ्याम् सहितो धीमान् कुरून् अभ्याजगाम ह

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बभ्रुवाहनः बभ्रुवाहन pos=n,g=m,c=1,n=s
मातृभ्याम् मातृ pos=n,g=f,c=3,n=d
सहितो सहित pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
अभ्याजगाम अभ्यागम् pos=v,p=3,n=s,l=lit
pos=i