Original

तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि ।विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः ॥ २४ ॥

Segmented

तैः समेत्य अर्चितः तान् स प्रत्यर्च्य च यथाविधि विशश्राम अथ धर्म-आत्मा तीरम् लब्ध्वा इव पार-गः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
समेत्य समे pos=vi
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
प्रत्यर्च्य प्रत्यर्चय् pos=vi
pos=i
यथाविधि यथाविधि pos=i
विशश्राम विश्रम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
इव इव pos=i
पार पार pos=n,comp=y
गः pos=a,g=m,c=1,n=s