Original

सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः ।भीमादींश्चापि संपूज्य पर्यष्वजत केशवम् ॥ २३ ॥

Segmented

सो ऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः भीम-आदीन् च अपि सम्पूज्य पर्यष्वजत केशवम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिवाद्य अभिवादय् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
भीम भीम pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सम्पूज्य सम्पूजय् pos=vi
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
केशवम् केशव pos=n,g=m,c=2,n=s