Original

ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः ।धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा ॥ २२ ॥

Segmented

ततो राजा सह अमात्यः कृष्णः च यदुनन्दनः धृतराष्ट्रम् पुरस्कृत्य ते तम् प्रत्युद्ययुः तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
यदुनन्दनः यदुनन्दन pos=n,g=m,c=1,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
तदा तदा pos=i