Original

इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः ।शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ॥ २१ ॥

Segmented

इति एवम् वदताम् तेषाम् नॄणाम् श्रुति-सुखाः गिरः शृण्वन् विवेश धर्म-आत्मा फल्गुनो यज्ञ-संस्तरम्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
नॄणाम् नृ pos=n,g=,c=6,n=p
श्रुति श्रुति pos=n,comp=y
सुखाः सुख pos=a,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
विवेश विश् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
संस्तरम् संस्तर pos=n,g=m,c=2,n=s