Original

नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः ।यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह ॥ २० ॥

Segmented

न एतत् अन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः यत् त्वम् कुरु-कुल-श्रेष्ठ दुष्करम् कृतवान् इह

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
भविष्याः भविष्य pos=a,g=m,c=1,n=p
पृथिवीक्षितः पृथिवीक्षित् pos=n,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
इह इह pos=i