Original

बहूनि किल युद्धानि विजयस्य नराधिपैः ।पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् ॥ २ ॥

Segmented

बहूनि किल युद्धानि विजयस्य नराधिपैः पुनः आसन् हृषीकेश तत्र तत्र इति मे श्रुतम्

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=1,n=p
किल किल pos=i
युद्धानि युद्ध pos=n,g=n,c=1,n=p
विजयस्य विजय pos=n,g=m,c=6,n=s
नराधिपैः नराधिप pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part