Original

तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः ।दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः ॥ १७ ॥

Segmented

तत्र हर्ष-कलाः वाचो नराणाम् शुश्रुवे ऽर्जुनः दिष्ट्या असि पार्थ कुशली धन्यो राजा युधिष्ठिरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
हर्ष हर्ष pos=n,comp=y
कलाः कल pos=a,g=f,c=2,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
नराणाम् नर pos=n,g=m,c=6,n=p
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
धन्यो धन्य pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s