Original

ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः ।अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ॥ १६ ॥

Segmented

ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः अभितो वर्तमानस्य यथा उच्चैःश्रवस् तथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
रेणुः रेणु pos=n,g=m,c=1,n=s
समुद्भूतो समुद्भू pos=va,g=m,c=1,n=s,f=part
विबभौ विभा pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
वाजिनः वाजिन् pos=n,g=m,c=6,n=s
अभितो अभितस् pos=i
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i
उच्चैःश्रवस् उच्चैःश्रवस् pos=n,g=m,c=6,n=s
तथा तथा pos=i