Original

तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः ।प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा ॥ १४ ॥

Segmented

तत् श्रुत्वा नृपतिः तस्य हर्ष-बाष्प-आकुल-ईक्षणः प्रिय-आख्यान-निमित्तम् वै ददौ बहु धनम् तदा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नृपतिः नृपति pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हर्ष हर्ष pos=n,comp=y
बाष्प बाष्प pos=n,comp=y
आकुल आकुल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
आख्यान आख्यान pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
वै वै pos=i
ददौ दा pos=v,p=3,n=s,l=lit
बहु बहु pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
तदा तदा pos=i