Original

सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् ।उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् ॥ १३ ॥

Segmented

सो ऽभिगम्य कुरुश्रेष्ठम् नमस्कृत्य च बुद्धिमान् उपायातम् नर-व्याघ्रम् अर्जुनम् प्रत्यवेदयत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
कुरुश्रेष्ठम् कुरुश्रेष्ठ pos=n,g=m,c=2,n=s
नमस्कृत्य नमस्कृ pos=vi
pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
उपायातम् उपाया pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan